SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१३], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गं शीलाका गा- चायिवृ प्रत सूत्रांक ||१३|| ॥२१॥ SO902869088odases दीप अनुक्रम [१३]] कुर्वनिति स्वतन्त्रः कर्ताऽभिधीयते, आत्मनश्चामूर्तखान्नित्यत्रात् सर्वव्यापिखाच कर्तृवानुपपत्तिः, अत एव हेतोः कारयितृत्वम-९१ समयाप्यात्मनोऽनुपपन्नमिति, पूर्ववशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुच्चयार्थः, ततश्चात्मा न खयं क्रियायां प्रवर्तते, नाप्यन्यं 8ध्ययने प्रवर्तयति, यधपि च खितिक्रिया मुद्राप्रतिबिम्बोदयन्यायेन [ जपास्फटिकन्यायेनच ] भुजिक्रियां करोति तथाऽपि समस्तक्रिया-181 कर्तृत्वं तस्य नास्तीत्येतदर्शयति-'सव्वं कुच्वं ण विजईत्ति 'सा' परिस्पन्दादिका देशादेशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा वादिख. न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशसेवात्मनो निष्क्रियत्वमिति, तथा चोक्तम्--"अकर्ता निर्गुणो भोक्ता, आत्मा साप-14 निदर्शने" इति । 'एवम्' अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः, तुशब्दः पूर्वेभ्यो व्यतिरेकमाइ, ते पुनः साङ्ख्या एवं ॥ 'प्रगल्भिताः' प्रगल्भवन्तो धावन्तः सन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा-"प्रकृतिः करोति, पुरुष उपके, तथा बुद्धध्यवसितमर्थ पुरुषधेतयते" इत्यायकारकवादिमतमिति ॥१३॥ साम्प्रतं तीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह-19 जे ते उ वाइणो एवं, लोए तेसिं कओ सिया?। तमाओते तमं जंति, मंदा आरंभनिस्सिया॥१४॥ ॥२१॥ तत्र ये तावरछरीराव्यतिरिक्तात्मवादिनः 'एव'मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्तेतत्र यत्तेस्तावदुक्तम्-'यथा न शरीरानिमोऽस्त्यात्मेति, तदसङ्गतं, यतस्तत्प्रसाधकं प्रमाणमस्ति, तचेदम्-विद्यमानकर्तृकमिदं शरीरम् , आदिमत्प्रतिनियताकारत्वात् , इह यधदादिमत्प्रतिनियताकारं तत्तद्वियमानकर्तृकं दृष्टं, यथा घटा, यचाविषमानकरीक For P OW ~53~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy