________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-११], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
रीवा.
||१२||
दीप अनुक्रम [१२]
सूत्रकृताङ्गं भवन्तीति तात्पर्यार्थः, तथाहि तदागमः-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ती"ति, 10१समयाशीलाङ्काननु प्रागुपन्यस्तभूतवादिनोऽस्य च तञ्जीवतच्छरीरवादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि ।
ध्ययने त
जीवतच्छ. चार्यांय-1 धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन्न |
इत्ययं विशेषः ॥११॥ एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह--- ॥२०॥ नत्थि पुण्णे व पावे वा, नत्थि लोए इतो वरे।सरीरस्स विणासेणं, विणासो होइ देहिणो॥१२॥
'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात् , तदभावाच नास्ति 'अतः || असाल्लोकात् 'पर' अन्योलोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः कारणमाह--'शरीरस्थ' कायस्थ 'बिनाशेन' भूतविघटनेन 'विनाश:' अभावो 'देहिन' आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं । पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावाचद्धर्मयोः पुण्यपापयोरप्यभाव इति, असिंबार्थे वहलो दृष्टान्ताः सन्ति, तद्य-|| था-यथा जलबुदुदो जलातिरेकेण नापर! कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति, तथा यथा कदलीस्तम्भस्य | बहिस्वगपनयने क्रियमाणे लपात्रमेव सर्व नान्तः कश्चित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावन्मानं विहाय नान्तः॥॥२०॥ | सारभूतः कबिदामाख्यः पदार्थ उपलभ्यते, यथा वाऽलातं भ्राम्यमाणमतदूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोऽपि ॥
वभिन्न प्रक।
~51~