________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१०], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||११||
seseseeeeeeeeeseses
घटादिष्वपि चैतन्योपलब्धिः स्यात् , न चैवं, तस्मान्नैक आत्मा, भूतानां चान्याऽन्यगुणवं न स्वाद्, एकस्सादात्मनोऽभिन्नबाद , तथा पञ्चेन्द्रियस्थानाना-पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञाखा विदितमन्यो न जानातीत्येतदपि न खाययेक | एवारमा स्थादिति ॥ १०॥ साम्प्रतं तजीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह
पत्तेअं कसिणे आया, जे बाला जे अ पंडिआ। संति पिच्चा न ते संति, नत्थि सत्तोववाइया ॥११॥ तज्जीवतच्छरीरवादिनामयमभ्युपगमः—यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैकं शरीरं प्रति प्रत्येकमास्मानः 'कृस्लाः सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञाये च 'पण्डिताः सदसद्विवेकज्ञास्ते सर्वे | पृथग् व्यवस्थिताः, नोक एवात्मा सर्वव्यापिलेनाभ्युपगन्तव्यो, बालयण्डिताद्यविभागप्रसङ्गात् , ननु प्रत्येकशरीराश्रयखेनात्मबहुखमार्हतानामपीष्टमेवेत्याशवाह-'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विषन्ते, तथाहि कायाकारपरिणतेषु | भूतेषु चैतन्याविर्भावो भवति, भूतसमुदाय विघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छचैतन्यमुपलभ्यते, इत्येतदेव दर्शयति'पिच्चा न ते संतीति 'प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीरादिनः स्वकर्मफलभोक्ता न कचिदात्माख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह-'नथि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टच्या, तदयमर्थ:-'न सन्ति' न विद्यन्ते 'सत्वा प्राणिन उपपातेन निचा औपपातिका-भवानवान्तरगामिनो न १ विचाटने प्र०।२० पलक्ष्यते ।
दीप अनुक्रम [११]
9000000000000000023029000
SARELatunmantharama
Inurasaram.org
~50~