________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८...], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
e
प्रत
Baeraareeeeeeeera02280
वत् । नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापितात , खपर्यन्तशरीरव्यापिखेन चोपलभ्यमान| गुणवात् , तसात्स्थितमिदम्-उपात्तशरीरसक्पर्यन्तच्याप्यात्मेति । तस्स चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः
खरूपेऽनवस्थानात् सत्यप्यमूर्तले मूर्तेन कर्मणा संबन्धो न विरुध्यते, कर्मसंवन्धाच सूक्ष्मवादरैकेन्द्रियद्वित्रिचतुष्पश्चेन्द्रियपर्याप्ताप-18 | र्याप्ताथवस्था बहुविधाः प्रादुर्भवन्ति । तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाथभावः एकान्तनित्यते च नारक| तिर्यअनुष्यामरगतिपरिणामाभावः स्यात् तस्मात्स्यादनित्यः स्थानित्य आत्मेत्यलमतिप्रसङ्गेन ॥ ८॥ साम्प्रतमेकात्माद्वैतवादमुद्दे| शार्थाधिकारप्रदर्शितं पूर्वपक्षयितुमाह
जहा य पुढवीथूभे, एगे नाणाहि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाणाहि दीसइ ॥९॥ दृष्टान्तबलेनवार्थस्वरूपावगतेः पूर्व दृष्टान्तोपन्यासः, यथेत्युपदर्शने, चशब्दोऽपिशब्दार्थे, स च भिन्नक्रम एके इत्यस्थानन्तरं द्रष्टव्यः, पृथिव्येव स्तूपः पृथिव्या वा स्तूपः पृथिवीसंघाताख्योऽवयवी, स चैकोऽपि यथा नानारूपः-सरित्समुद्रपर्वतनगरसनिवेशाद्याधारतया विचित्रो दृश्यते निनोन्नतमृदुकठिनरक्तपीतादिभेदेन वा दृश्यते, न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन भेदो भवति, 'एवम् उक्तरीत्या 'भो इति परामत्रणे, कृत्वोऽपि लोका-चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं--एक एव छात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताधाकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्यभेदो भवति, तथा चोतम्-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" तथा 'पुरुष एवेदं निं|
Taaraatraeneraeroaenerasa90sa03029
अनुक्रम
सूक्षक.४ SaintitatinA
nd
A
muraryorg
~48~