________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८...], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृताङ्गं
यदन्यं, सार्थापत्तिरदाहता ॥१॥" तथाऽगमादप्यस्तिसमवसेयं, स चायमागम:-"अस्थि मे आया उववाहए"इत्यादि । समयाशीलासा- यदिवा किमत्रापरप्रमाणचिन्तया ?, सकलनमाणज्येष्टेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणंस्य ज्ञानस्य प्रत्यक्षवाद , ज्ञान- ध्ययने पचाीयवृ-18 गुणख च गुणिनोऽनन्यखात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षलेन पटादिप्रत्यक्षवत् , तथाहि-अहं सुख्यहं दुःख्येवमाद्य- रसमयेषु त्तियुतं | हंप्रत्ययग्राबधात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति, ममेदं शरीरं पुराणं कर्मेति च शरीरानेदेन निर्दिश्यमानखाद्, इत्या- चाबोक: ॥१८॥
| दीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यवात् घटादिवदिति, एत
दप्यसमीचीनं, हेतोरसिद्धवात् , तथाहि-न भूतानां कार्य चैतन्यं, तेषामतद्गुणवात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच्च, 18 इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् ॥ ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिनेनाभि-॥ | तेन ।, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिक सेत्स्यति, किमात्मनाऽन्तर्गदुकल्पेनेति, तथाहि-ज्ञानस्यैव चिद्रूपत्वाद् भूतैरचेतनैः कायाकारपरिणतैः सह संबन्धे सति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्प्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति, अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते, तथाहि-प्रत्ये| कमिन्द्रियैः खविषयग्रहणे सति परविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात् मया पञ्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य
10॥१८॥ | संकलनाप्रत्ययस्खाभाव इत्ति, आलयविज्ञानमेकमस्तीति चेद्, एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात् , न च ज्ञानाख्यो 2 गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति ॥ स च न सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानखात्, घट
१ अस्ति में आत्मौपपातिकः ।
930092000000000393
अनुक्रम
[८]
म
REatin-Oloma
~47~