________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [६], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||६||
दीप
उ(ओ)वायकारी य हरीमणे य, एगंतदिट्टी य अमाइरूवे ॥६॥ से पेसले सुहमे पुरिसजाए, जचन्निए चेव सुउजुयारे । बटुंपि अणुसासिए जे तहच्चा, समे हु से होइ अझंझपत्ते ॥७॥ जे आवि अप्पं वसुमंति मत्ता, संखाय वायं अपरिक्ख कुज्जा । तवेण वाहं सहिउत्ति मत्ता, अण्णं जणं पस्सति बिंबभूयं ॥८॥ यो बविदितकषायविपाका प्रकृत्यैव क्रोधनो भवति तथा 'जगदईभाषी' यश्च भवति, जगत्यर्था जगदा ये यथा व्यवस्थिताः पदार्थास्तानाभापितुं शीलमय जगदर्थभाषी, तद्यथा-ब्राह्मणं डोडमिति याचथा वणिज किराटमिति । शूद्रमाभीरमिति श्वपार्क चाण्डालमित्यादि तथा काणं काणमिति तथा सञ्ज कुब्ज बडममित्यादि तथा कुष्टिनं क्षयिणमित्यादि । यो यस दोपस्तं तेन खरपरुष ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविधमा-IM नमप्यर्थ भाषते तच्डीलब-येन केनचित्प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः । '
विओसियंति विविधमवसितं-181 पर्यवसितमुपशान्तं इन्टू कलहं यः पुनरप्युदीरयेत् , एतदुक्तं भवति-कलहकारिभिमिथ्यादुष्कृतादिना परस्परं क्षामितेऽपि ॥ तत्तद् श्रूयाबेन पुनरपि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपार्क दर्शयति-यथा बन्ध:-चक्षुर्विकलो 'दण्डप गोदण्डमार्ग [ लघुमार्ग प्रमुखोज्ज्वलं 'गृहीत्वा' आश्रित्य ब्रजन् सम्यगकोविदतया 'धृष्यते' कण्टकचापदादिभिः पीव्यते एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपकः, तथा 'अविओसिए'ति अनुपशान्तद्वन्द्वः पापम्-18
अनुक्रम [५६२]
~478~