________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [४], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||४||
दीप अनुक्रम [५६०]
सूत्रकृताङ्ग प्रवीमि तथैव युज्यते नान्यथेति ॥ ३॥ किश्चान्यत्-ये केचनाविदितपरमार्थाः खल्पतया समुत्सेकिनोऽपरेण पृष्टाः-कस्मादा- १३ याथा
चार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु खकीयमाचार्य ज्ञानावलेपेन निढुवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैतचार्षीय- खत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलिउंचयंतिति निडवते, यदिवा-सदपि प्रमादस्खलितमाचायोंदिनाऽऽलोचनादिके || त्तियुत
अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयानिहुवते । त एवं पलिकुञ्चिका निहवं कुर्वाणा आदीयत इत्यादान-बानादिकं ॥२३३॥
मोक्षो वा तमर्थ वचयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वश्चयन्त्येव । एवमनुष्ठायिनश्वासाधवस्ते परमार्थतस्तच्चचिन्तायाम् 'इह' असिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षाद सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति
'अनन्तशो' बहुशो 'घातं' विनाशं संसारं वा अनवदनं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टखानेपाम, एकं ताव18 स्वयमसाधयो द्वितीयं साधुमानिनः, उक्तंच-"पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेह पावं वीर्य पालस्स
मंदचं ॥१॥" संदेवमात्मोत्कर्षदोषारोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यमुमन्त इति स्थितम् ॥ ४॥ मानविपाकमुपदाधुना क्रोधादिकषायदोषमुद्भावयितुमाहजे कोहणे होइ जगट्रभासी, विओसिय जे उ उदीरएज्जा । अंधे व से दंडपहं गहाय, अवि
॥२३॥ ओसिए धासति पावकम्मी ॥ ५॥ जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते । तुच्छतया । १शा । ३ पापं कृत्वा खयं आत्मानं शुद्धमेव ब्याहरति द्विगुणं करोति पापं द्वितीयं बालस्य मयलम् ॥१॥
అలాంటి
~477~