________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||४||
दीप अनुक्रम [५३८]
सूत्रकृताङ्गं दिता 'उदाहु!' उदाहृतवन्त:-यथैवं सर्वस्य विनयप्रतिपच्या खोर्थः खर्गमोक्षादिकः अस्माकम् 'अवमासते आविर्भवति १२ समवशीलाङ्का- IS| प्राप्यते इतियावत् , अनुपसंख्योदाइतिश्च तेषामेवमवगन्तव्या, तद्यथा-ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैक-18|सरणाध्य० चाीय- MS सात्तदवास्यभ्युपगमादिति, यदप्युक्तं सर्वकल्याणभाजन' तदपि सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्वं भवति नैत्तियुतं
|| ककस्पेति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहतया न्यत्कारमेवापादयति, ततध विवक्षितार्थावभासनाभावात्तेषामेवंवादि॥२१॥
नामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः॥ साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पवार्धमाह लव-18 | कर्म तसादपशक्षितम्-अपसर्तुं शील येषां ते लवापशतिनो-लोकायतिकाः शाक्यादयच, तेपामात्मैप नास्ति कुतस्तरिक्रया तज-18 नितो वा कर्मबन्ध इति, उपचारमात्रेण स्वस्ति बन्धः, तद्यथा-'बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः181 सन्ति, मुष्टिग्रन्थिकपोतकाः ॥ १॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा--'क्षणिकाः सर्वसंस्कारा' इति 'अस्थितानां चि] | | कुतः क्रिये' त्यक्रियावादित्वं, योऽपि स्कन्धपश्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेपामयमभ्युपगमः, त-|| कायथा-विचायेमाणाः पदार्था न कथश्चिदयात्मानं विज्ञानेन समर्पयितुमल, तथाहि-अवयवी तेक्वान्यस्वाभ्यां विचार्यमाणो ||
न घटां प्राञ्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिमूक्ष्मत्वाज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूख निरा-18| कारतया न स्वरूपं विभर्ति, तथा चोक्तम्- "यथा यथार्थोचिन्त्यन्ते, विविच्यन्ते तथा तथा । यतत्वयमर्थेभ्यो, रोचते तत्र के ॥२१॥ वयम् ? ॥१॥” इति, प्रच्छन्नलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेने क्रिया, नापि च
१ लयावशदिनः । अमेऽपि अत्र गाथायां । २ तत्त्वातचाभ्यां प्र० अवयवेभ्योऽभिवस्येतराभ्यो।
~4394