________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८...],नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
भूत्रकृता सियतीति, प्रयोगस्त्वत्र-भूतसमुदायः सातम्ये सति धर्मिलेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, समयाशीलाङ्का- | पृथिव्यादीनामन्यगुणखात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पचिन भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य | ध्ययने पचायय- तैलस्य नोत्पत्तिरिति, घटपटसमुदाये चा न स्तम्भाधाविर्भाच इति, दृश्यते च काये चैतन्य, तदात्मगुणो भविष्यति न भूताना-1 रसमयेषु त्तियुतं II मिति । असिमेव साध्ये हेसन्तरमाह-'पश्चिन्दियठाणाणं'ति पञ्च च तानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राख्यानीन्द्रियाणि तेषां |
चाबोकः ॥१६॥
स्थानानि अबकाशास्तेषां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम् , इदमत्र हृदयं लोकायतिकानां हि अपरस्य द्रएरनभ्युपगमादिन्द्रियाण्येव द्रष्टणि, तेषां च यानि स्थानानि:- उपादानकारणानि तेषामचिद्रूपसाच भूतसमुदाये चैतन्यमिति, इन्द्रियाणां | चामूनि स्थानानि, तपथा-श्रोत्रेन्द्रियस्थाकाशं सुपिरात्मकलात, घ्राणेन्द्रियस्य पृथिची तदात्मकखात्, चक्षुरिन्द्रियस तेजस्त-18 दूपखात् , एवं रसनेन्द्रियस्थापः स्पर्शनेन्द्रियस्य वायुरिति । प्रयोगबात्र-नेन्द्रियाण्युपलब्धिमन्ति, तेपामचेतनगुणारब्धखात्, यद्यदचेतनगुणारब्धं तत्चदचेतनं, यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभाव एव साधितो भवति । पुनखन्तरमाह-18 'ण अण्णमुणियं मुणइ अण्णोति इहेन्द्रियाणि प्रत्येकभूतात्मकानि, तान्येवापरस्य द्रष्टुरभावाद् द्रणि, तेषां च प्रत्येकं खविषय-18 ग्रहणादन्यविषये चाप्रपत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पश्चापि विषयाँ ज्ञाता इत्येवमात्मका संकलना-ARM६ प्रत्ययो न प्रामोति, अनुभूयते चायं, तसादेकेनैव द्रष्ट्रा भवितव्यम् , तस्मैच च चैतन्यं न भूतसमुदायस्येति, प्रयोगः पुनरेवं-न
भूतसमुदाये चैतन्यं, तदारुधेन्द्रियाणां प्रत्येकविषयग्राहिले सति संकलनाप्रत्ययाभावात् , यदि पुनरन्यगृहीतमप्यन्यो गृहीयाद् || देवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत, न चैतद् दृष्टमिष्टं वेति । ननु च खातथ्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयो-19॥
अनुक्रम
[८]
~434