SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८...], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||८|| व्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वाद , घटादिवदिति । तदेवं भूतव्यति-15 |रिक्तस्वाऽऽत्मनोऽभावागतानामेव चैतन्याभिव्यक्तिः, जलस बुख़ुदाभिव्यक्तिवदिति । केपाथिल्लोकायतिकानामाकाशस्थापि भूतत्वेनाभ्युपगमाद्भूतपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्या पदार्थों न विद्यते, कथं तहिं मृत इति व्यपदेश इत्याशजवाह-अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्ती सत्यां तदूर्ध्व तेषामन्यतमस्य 'विनाशे' | अपगमे वायोस्तेजसथोभयो 'देहिनो' देवदत्ताख्यस्य 'विनाश' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति ।। अत्र प्रतिसमाधानार्थ नियुक्तिकदाह पंचण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो ॥ ३३॥ 'पश्चानां पृथिव्यादीनां भूतानां 'संयोगे' कायाकारपरिणामे चैतन्यादिक: आदिशब्दात् भाषाचमणादिका गुणो न | भवतीति प्रतिज्ञा, अन्यादयस्त्वत्र हेतुस्वेनोपाचार, दृष्टान्तस्वभ्यूह्यः, सुलभखात्तस्य नोपादानं । तत्रेदं चाबोंकः प्रष्टव्यः---यदे-18 तद्भतानां संयोगे चैतन्यमभिन्यज्यते तक तेषां संयोगेपि खातथ्य एवाऽऽहोवित्परस्परापेक्षया पारतध्ये इति , किंचातः १,1% न तावत्स्वातव्ये, यत आह--'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-आधारकाठिन्यगुणा | पृथिवी द्रवगुणा आपः पक्तृगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिIS च्यादीनामेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्यो गुणः అనిపించింది yacasraerasacassaceae89939292eradi अनुक्रम [८] Enama ~42~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy