SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक -1, मूलं [३८...], नियुक्ति: [११६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३८|| सूत्रकृताई अथ द्वादशं श्रीसमवसरणाध्ययनं प्रारभ्यते ॥ १२ समवशीलाङ्का सरणाध्य चार्याय | समवसरत्तियुत णनिक्षेपाः उक्तमेकादशमध्ययनं, साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने मागोंऽभिहितः, स च कुमार्गव्यु-18 ॥२०७॥ दासेन सम्यग्मार्गां प्रतिपद्यते, अतः कुमार्गच्युदासं चिकीर्षुणा तत्खरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमायातम् , अस्य चोपक्रमादीनि चखार्यनुयोगद्वाराणि, तत्रोपकमान्तर्गतोऽर्धाधिकारोऽयं, तद्यथा-कुमार्गाभिधायिनां क्रियाक्रियाज्ञानिकवनयिकानां चलारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पनेतु निक्षेपे समवसरणमित्येतनाम तनिक्षेपार्थे । निक्तिकृदाहसमवसरणेऽपि छकं सच्चित्ताचित्तमीसग दब्चे । खेत्तमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ११६ ॥ भावसमोसरणं पुण णायब्वं छव्विहंमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चेव वेणइया ॥ ११७ ।। IS अथिति किरियवादी वयंति णस्थि अकिरियवादी य । अण्णाणी अण्णाणं विणइत्ता घेणइयवादी ॥ ११८॥ २०७॥ समवसरणमिति 'म गता' वित्येतस्य धातोः समवोपसर्गपूर्वस ल्युडन्तस्य रूपं, सम्यग्र-एकीभावेनावसरणम्-एकत्र गमनं | मेलापकः समवसरणं तमित्रपि, न केवलं समाधी, पविधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविपर्य पुनः स Sasraeraprada99930a0ezara అందం दीप अनुक्रम [५३४] SHRELIEatunintentiatiane अत्र द्वादशं अध्ययनं “समवसरण" आरब्ध, पूर्व अध्ययनेन सह अभिसंबंध, समवसरण शब्दस्य निक्षेपा: ~425~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy