SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [.], अध्ययन [११], उद्देशक [-], मूलं [३८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३८|| दीप अनुक्रम [५३४] संवुडे से महापन्ने, धीरे दत्तेसणं चरे। निव्वुडे कालमाकंखी, एवं (य) केवलिणो मयं ॥ ३८॥ तिबेमि । इति मोक्षमार्गनामक एकादशमध्ययनं समाप्तम् ॥ (गाथा ५४६) 'अर्थ' भावमार्गप्रतिपश्यनन्तरं साधु प्रतिपन्नवतं सन्तं स्पर्शाः परीषहोपसर्गरूपाः 'उच्चावचा' गुरुलघवो नानारूपा वा S'स्पृशेयः' अभिवेयुः, स च साधुस्तैरभिदुतः संसारखभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलपतिकूलैर्विहन्यात, नैव संयमा-1M नुष्ठानान्मनागपि विचलेत , किमिव , महाबातेनेव महागिरिः-मेरुरिति । परीपहोपसर्गजयवाभ्यासक्रमेण विधेयः, अभ्यासव8| शेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा-कश्चिद्गोपस्तदहजोतं तणकमुत्क्षिप्प गवान्तिकं नयत्यानयति च, त-18 नोसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपचभ्यासवशाविहायनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः शनैः परिषहोपसर्गजयं विधत्त इति ॥३७॥ साम्प्रतमध्ययनार्थमुपसंजिद्दीषुरुक्तशेषमधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया ||8 18|संवरसंवतो महती प्रज्ञा यस्यासी महाप्रज्ञा-सम्यग्दर्शनज्ञानवान् , वथा धी:-बुद्धिस्तया राजत इति धी। परीषहोपसर्गाक्षोभ्यो वा स | 18 एवंभूतः सन् परेण दते सत्याहारादिके एपणां चरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत् , तथा निर्धत इव निवृतः कषा-18|| योपशमाच्छीतीभूतः 'कालं' मृत्युकालं यावदभिकाखेत 'एतत् यत् मया प्राक् प्रतिपादितं तत् 'केवलिना' सर्वज्ञस्य तीर्थकृतो मतं ।। एतच्च जम्बूखामिनमुद्दिश्य सुधर्मखाम्याह । तदेतद्यचया मार्गखरूपं प्रनितं तन्मया न खमनीपिकया कथितं, किं तर्हि १, केवशलिनो मतमेतदित्येवं भवता ग्राय । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३८ ॥ इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ।। 090029992809200000 अत्र एकादशं अध्ययनं समाप्तं ~424~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy