SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [.], अध्ययन [११], उद्देशक [-], मूलं [२०], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२०|| दीप अनुक्रम [५१६] 9 मित्येतदपि नो बदेदिति ॥ १९ ॥ एनमेवार्थ पुनरपि समासतः स्पष्टतरं विभणिषुराह-ये केचन प्रपासत्रादिक दानं बहूनां । जन्तूनामुपकारीतिकृसा 'प्रशंसन्ति' श्लाघन्ते 'ते' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'व' प्राणातिपातमिपच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल मूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः 'प्रति षेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं' वर्तनोपायविनं कुर्वन्तीति ।। २० ॥ तदेवं राजा अन्धन वेश्वरेण | कूपतडागयागसत्रदानायुयतेन पुण्यसद्भाव पृष्टमुमुक्षुभिर्यद्विधेयं तदर्शयितुमाहदुहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो । आयं रयस्स हेचा णं, निवाणं पाउणंति ते २१ निवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सदा जए दंते, निवाणं संधए मुणी ॥ २२ ॥ वुज्झमाणाण पाणाणं, किच्चताण सकम्मुणा । आघाति साहु तं दीवं, पतिढेसा पवुच्चई ॥ २३ ॥ आययुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्म सुद्धमक्खाति, पडिपुन्नमणेलिसं ॥२४॥ यद्यस्ति पुष्यमित्येवमूचुस्ततोऽनन्तानां सचानां सूक्ष्मवादराणां सर्वदा प्राणत्याग एवं स्यात् प्रीणनमात्र तु पुनः स्वल्पानां। खल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदथिनामन्तरायः खादित्यतो 'द्विधापि अस्ति नास्ति | | वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिमौनं समाश्रयणीय, निर्वन्धे तस्माकं द्विचखारिंशदोपवर्जित १वनाकाररोधसोः। eseseseeoeseneeeeeseas astrotrsertatiseseseseceivectoerce ~416~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy