________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [.], अध्ययन [११], उद्देशक [-], मूलं [१६], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१६||
दीप अनुक्रम [५१२]
सूत्रकृतारोधाद्भयाद्वा तं प्राणिनो मन्तं नानुजानीयात् , किंभूतः सन् ?-'आत्मना' मनोवाकायरूपेण गुप्त आत्मगुप्तः तथा 'जिते- ११ मार्गाशीलाङ्का- |न्द्रियों' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत ॥ १६ ॥ सावधानुष्ठानानुमतिं परिहतुकाम आह
ध्ययने छ चाीय
तहा गिरं समारब्भ, अस्थि पुण्णंति णो वए । अहवा णत्थि पुण्णंति, एवमेयं महब्भयं ॥ १७॥ पतटागाचियुतं
दिप्रने दाणट्रया य जे पाणा, हम्मति तसथावरा। तेसिं सारक्खणट्राए, तम्हा अस्थित्ति णो वए ॥१८॥
मौनादि. ॥२०॥
जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णस्थित्ति णो वए ॥ १९ ॥
जे य दाणं पसंसंति, वहमिच्छति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेयं करंति ते॥२०॥ 81 केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमसदनुष्ठाने अस्ति पुण्यमाहोखिनास्तीति, एवंभूतां गिरा || 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति चेत्येवमुभयथापि महाभयमिति मला दोपहेतुत्वेन नानुमन्येत ॥ १७॥ किमर्थ 181 नानुमन्येत इत्याह-अअपानदानार्थमाहारमुदकं च पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यसाद् | |'हन्यन्ते' व्यापायन्ते त्रसाः स्थावराय जन्तवः तमाचेपां रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽत्र भवदीयानुष्ठाने ।
हि॥२०॥ पुण्यमित्येवं नो वदेदिति ।। १८॥ ययेवं नास्ति पुण्यमिति ब्रूयात् , तदेतदपि न यादित्याह--'येषां जन्तूनां कृते 'त' अन्नपानादिकं किल धर्मबुद्ध्या 'उपकल्पयन्ति' तथाविधं प्राण्युपमर्ददोषदुष्टुं निष्पादयन्ति, तनिषेधे च यसात् 'तेषाम् आहारपानार्थिनां तत् 'लाभान्तरायो' विनो भवेत् , तदभावेन तु ते पीयेरन् , तसात्कूपखननसत्रादिके कर्मणि नास्ति पुण्य
~4154