SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-1, मूलं [८], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत ९ वर्मा ध्ययन सूत्रांक सूत्रकृताङ्ग शीलाङ्काचायित्रचियुत ||८|| ॥१७८॥ दीप अनुक्रम [४४४] पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा । अंडया पोयजराऊ, रससंसेयउब्भिया ॥८॥ 'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधूः 'भ्राता' सहोदरः तथा 'भार्या' कलत्रं पुत्राश्चौरसाः-स्वनिष्पादिता एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले खकर्मभिर्विलुप्यमानस्य प्राणाय 'नालं' न समर्थी भवन्तीति, | इहापि तावन्नैते त्राणाय किमुतामुत्रेति, दृष्टान्तवात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, सेन महासत्वेन | खजनाभ्यर्थितेनापि न प्राणिष्वपकृतम् , अपि खात्मन्येवेति ।।५।। किश्चान्यत् धर्मरहितानां खकृतकर्मविलुप्यमानानीमहिकाम-110 | मिकयोर्न कश्चित्राणायेति एनं पूर्वोक्तमर्थ स. प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विचार्यावगम्य च परमः-प्रधानभूतो (ों ) मोक्षः | संयमो वा तमनुगच्छतीति तच्छीलच परमार्थानुगामुकः-सम्यगदर्शनादिस्तं च प्रत्युपेक्ष्य, क्खाप्रत्ययान्तस्य पूर्वकालवाचितया | क्रियान्तरसव्यपेक्षतात् तदाह-निर्मतं ममसं बाह्याभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः तथा निर्गतोऽहकार:-अभिमानः पूर्व-181 |श्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यसादसौ निरहवारो-रागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षु-121 जिंनैराहिता-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योभिहितो मार्गस्तं 'चरेदू' अनुतिष्ठेदिति ॥ ६॥ अ-IN ॥ पिच-संसारखभावपरिज्ञानपरिकर्मितमतिविदितवेद्यः सम्यक् 'त्यक्त्वा परित्यज्य किं तद्-'विस' द्रव्यजातं पुत्रांश्च त्यक्सा, पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन्' खजाश्च त्यक्ता तथा 'परिग्रह' चान्तरममखरूपं णकारो वाक्याल-18 शारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं ॥१७८॥ ~367~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy