________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२४], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
एee
प्रत
सूत्रांक
सूत्रकृताई शीलाबाचायायचियुतं
||२४||
दीप अनुक्रम [३७५]
शि६ श्रीमहाठिईण सेट्टा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा ।
वीरस्तुत्य. निवाणसेटा जह सबधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ तथा खपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारिवादभयप्रदानं श्रेष्ठ, तदुक्तम्-'दीयते म्रियमाणस्य, कोर्टि जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ॥ १॥" इति, गोपालाजनादीनां दृष्टान्तद्वारणार्थों बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थ कथानकमिदं-बसन्तपुरे नगरे अरिदमनो। नाम राजा, स च कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिचौरो रक्तकणवीरकतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्ट-किमनेनाकारीति, तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा-पो भवता मम प्राय वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किश्चित् , राज्ञापि प्रतिपन्न, ततस्तया स्नानादिपुरःसरमलद्वारेणालङ्कतो दीनारसहस्रन्ययेन पश्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन र लालितः, ततस्तत्वीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुझं तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽ-18 ॥१५०॥ सावन्याभिहसिता नास्य खया किश्चिद्दत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे राज्ञाऽसावेव चौरः समाहूय पृष्टो यथा केन तव पहपकृतमिति, तेनाध्यमाणि यथा-न मया मरणमहाभयभीतेन किश्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकणे-15||
~311~