________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक , मूलं [२२], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२२||
दीप
bestseepeseseseserecedeceae
खत्तीण सेटे जह दंतवक्के, इसीण सेट्रे तह वद्धमाणे ॥ २२ ॥ 'हस्तिष' करिवरेषु मध्ये यथा ऐरावणं शक्रवाहनं 'ज्ञात' प्रसिद्ध दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, 'मृगाणां च वा-18 पदानां मध्ये यथा 'सिंह' केसरी प्रधान तथा भरतक्षेत्रापेक्षया 'सलिलानां मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति, |'पक्षिष' मध्ये यथा गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूप-18 तस्तदुपायप्राप्तिहेतुतो वा बदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाता:-क्षत्रियास्तेषां पुत्रः-अपत्यं ज्ञातपुत्रः-श्रीमन्महावीरवर्धमानखामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादिखादित्यर्थः।। २१ ॥ अपिच-योधेषु मध्ये 'ज्ञातो विदितो दृष्टान्तभूतो वा विश्वा-हस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेनः-चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्द प्रधानमाहुः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्या-चक्रवती | यथाऽसौ श्रेष्ठः । तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदश्योधुना भगवन्तं दाष्टोन्तिकं खनामग्राहमाह तथा ऋषीणां मध्ये श्रीमान् वर्धमानखामी श्रेष्ठ इति ॥ २२ ॥ तथा
दाणाण से, अभयप्पयाणं, सच्चेसु वा अणवजं वयंति। तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते ॥ २३॥
Sacadream200102930radeep029292e
अनुक्रम [३७३]
१०व्यभिप्रायः प्रा
SARERainintenatural
Hrwasaram.org
~310~