SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [९], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ॥९॥ ॥१४६॥ दीप अनुक्रम सूत्रकृता से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा णगसबसे । ६ श्रीमहाशीलाकासुरालए वासिमुदागरे से, विरायए णेगगुणोववेए ॥९॥ वीरस्तुत्य. चायिवृचियुतं सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयते । से जोयणे णवणवते सहस्से, उडुस्सितो हेटु सहस्समेगं ॥१०॥ 'स' भगवान् 'वीर्येण' औरसेन चलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्श-18|| नो' मेर्जम्बूद्वीपनाभिभूतः स यथा नगाना-पर्वतानां सर्वेषां श्रेष्ठः-प्रधान तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, 18 तथा यथा 'सुरालयः' वर्गस्तनिवासिना 'मुदाकरों हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिमिर्गुणैरुपेतो 'विराजते शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एव|| मसावपि मेरुरिति ॥९॥ पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहस्राणां शतमुस्खेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डा, तपथा--भौम जाम्बूनदं पैडूर्यमिति, पुनरप्यसावे विशेष्यते-'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्प-पताकाभूतं यस्य स तथा, तथाऽसावूर्वमुच्छितो नवनवतियोंजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ ॥१४६॥ इति ॥ १०॥ तथा वादि.प्र.। KEReceaecenecessere [३६०] ~3034
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy