________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [१], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
दीप
से सवदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितप्पा । अणुत्तरे सबजगंसि विज, गंथा अतीते अभए अणाऊ ॥५॥ से भूइपपणे अणिएअचारी, ओहंतरे धीरे अणंतचक्तू।
अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ॥६॥ 'स' भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदर्शी, तथा 'अभिभूय' पराजित्य मत्यादीनि चखार्यपि शानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकसमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति 181
कला तस्स भगवतो ज्ञानं प्रदश्य क्रियां दर्शयितुमाह-निर्गत:--अपगत आमः-अविशोधिकोव्याख्यः तथा गन्धो-विशोधिको-18 18 टिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभित्रां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसबपरीषदोपसर्गाभिद्रुतोऽपि
निष्पकम्पतया चारित्रे धृतिमान् तथा-स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मखरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च | ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा-नांस्योत्सर-प्रधानं सर्वसिबपि जगति विद्यते (य:) स तथा, विद्वानिति सकलपदार्थानां 10 करतलामलकन्यायेन वेत्ता, तथा बाखग्रन्थात् सचित्तादिभेदादान्तराञ्च कर्मरूपाद् 'अतीतो अतिक्रान्तो अन्धातीतो-निग्रन्थ
१ तस्य परमामेडितमित्यादिवदवयवाधिवेन षही।
अनुक्रम [३५६]
~300~