SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१६|| दीप अनुक्रम [३४२] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [१६], निर्युक्तिः [८४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[ ०२], अंग सूत्र [०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः रौद्रकर्मण्यपरनार कहननादिके 'अभियुज्य' व्यापार्य यदिवा - जन्मान्तरकृतं 'रौद्रं' सच्त्वोपघातकार्यम् 'अभियुज्य' सारपिता असाधूनि - अशोभनानि जन्मान्तरकृतानि कर्माणि-अनुष्ठानानि येषां ते तथा तान् 'इषुचोदितान' शराभिघातप्रेरितान् हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती बाह्यते समारुद्य एवं तमपि वाहयन्ति, यदिवा — यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थलाद सोष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यं कथं वाहयन्तीति दर्शयति-तस्य नारकस्योपर्येकं द्वौ त्रीन् वा 'समारुह्य' समारोप्य ततस्तं वाह्यन्ति, अतिभारारोपणेनावहन्तम् 'आरुष्य' क्रोधं कृखा प्रतोदादिना 'विध्यन्ति' तुदन्ति, 'से' तस्य नारकस्य 'ककाणओ'चि मर्माणि विध्यन्तीत्यर्थः ।। १५ ।। अपिच - बाला इव बालाः परतन्त्राः, | पिच्छिलां रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेर्यन्ते, तथा अन्यान् 'विषण्णचित्तान्' मूर्च्छिवांस्तर्पकाकारान् 'विविधम्' अनेकधा बद्धा ते नरकपालाः 'समीरिताः' पापेन कर्मणा चोदितास्ताभारकान् 'कुहयित्वा' खण्डशः कृला 'बेलिं करिंति'चि नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा को बलिं कुर्वन्तीति ।। १६ ।। किश्च वेतालिए नाम महाभितावे, एगायते पवयमंतलिक्खे I हम्मंति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥ संवाहिया दुक्कडिणी थणंति, अहो य राओ परितप्यमाणा । [१] प्र० । २ बलि कुर्वति इतवेत्तच क्षिपतीत्यर्थः यदिवा को कुर्वतीति, कुर्बति नगरबलि प्र० । Education International For Parta Use Only ~288~ war
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy