________________
आगम
(०२)
प्रत
सूत्रांक
||१४||
दीप
अनुक्रम [३४०]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [१४], निर्युक्तिः [८४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृतानं
शीलाङ्काचाय
चियुर्त
રા
५ नरकचि -
'सदा' सर्वकालं 'कृत्स्नं' सम्पूर्ण पुनरपरं 'धर्मस्थानं' उष्णस्थानं दृढैर्निधत्तनिका चितावस्यैः कर्मभिः 'उपनीतं' ढोकि- ४ तमतीव दुःखरूपो धर्मः स्वभावो यस्मिंस्तदतिदुःखधर्म तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च चद्धा तत्र प्रक्षिपन्ति, तथा तदवस्थमेव शत्रुमिव दण्डः 'समारभन्ते' ताडयन्ति इति ॥ १३ ॥ किच- 'बालस्य' वराकस्य नारकस्य व्यथयतीति व्यथो- लकुटादिप्रहारस्तेन पृष्ठ 'भञ्जयन्ति' मोटयन्ति, तथा शिरोऽप्ययोमयेन धनेन 'भिन्दन्ति' चूर्णयन्ति, अपिश|ब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुघणघर्णयन्ति 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्श्वाभ्यां क्रकचादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्र पुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति ॥ १४ ॥ किञ्च -
Ja Eucation Internation
अभिजुंजिया रुद असाहुकम्मा, उसुचोइया हत्थिवहं वर्हति ।
. एगं दुरूहित्तु दुवे ततो वा, आरुस्स विज्यंति ककाणओ से ॥ १५ ॥ वाला वला भूमिमणुकमंता, पविज्जलं कंटइलं महंतं । विवद्धत पेहिं विवण्णचित्ते, समीरिया कोहवलिं करिति ॥ १६ ॥
१०पातै० प्र० ।
For Parts Only
~ 287~
भक्तयध्य. उद्देशः २
॥१३८॥