________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [-], मूलं [२२...], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
सूत्रकृताङ्गं शीलाकाचायिवृत्तियुतं ॥१२५॥
||२२||
दीप अनुक्रम [२९९]
हृदयं पाटयन्ति तथा तद्गतं 'कालेज्जति हृदयान्तर्वति मांसखण्डं तथा 'फुप्फुसे'त्ति उदरान्तर्वीन्यत्रविशेषरूपाणि तथा नरकवि'चल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीव्र वेदनामुत्पादयन्तीति । अंपिच-तथा अन्वर्थाभि-18 मक्यध्य. धाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथा- उद्देशः १ उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभिः 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । अपिच-तथा कालाख्या नरकपालासुरा 'मीरासु'दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु दीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीपु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिषु नारकान् थ्यवस्थाप्य जीवन्मत्स्यानिच पचन्ति । अपिच-महाकालाख्या नरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा-'काकिणीमांसकानि' अक्ष्णमासखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुछाणि'चि पृष्ठीवर्धास्ताश्छिन्दन्ति, तथा ये प्राक मांसाशिनो नारका आसन् तान् स्वांसानि खादयन्तीति । अपिच-1 असिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति, तद्यथा-हस्तपादोरुबाहुशिरःपाश्चादीन्यङ्गप्रत्यानि | छिन्दन्ति 'प्रकामम् अत्यर्थ खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति । तथा-असिप्रधानाः पत्रधनुर्नामानो
॥१२५॥ नरकपाला असिपत्रवन बीभत्सं कृत्वा तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा कौष्ठना-18 | सिकाकरचरणदशनस्तनस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदु
१किंच प्र.। २ कण्ठोष्ट. प्र.१३ पूती स्फिजौ कटि प्रोधौ हैमः ।
नारकाणाम् वेदना:
~261~