SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [२९९] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [-], मूलं [२२...], निर्युक्तिः [८४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः भीए य पलायंते समंततो तत्थ ते णिरंभंति । पसुणो जहा पसुबहे महघोसा तत्थ रहए ॥ ८४ ॥ तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो 'धाडेंति'त्ति प्रेरयन्ति-स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति'त्ति स्वेच्छयेत वेतवानाथं अमयन्ति, तथा अम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्गरादिना घ्नन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति' ति कृकाटिकायां गृहीता भूमौ पातयन्ति अधोमुखान्, तथोत्क्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया 'तंत्र' नरकपृथिवीषु नारकान् कदर्थयन्ति । किञ्चान्यत्उप-सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहता एव खड्गादिना हता उपहतहतास्तान्नारकान् 'तस्यां नरकपृथिव्यां 'निःसंज्ञकान्' नष्टसंज्ञान् मूच्छितान्सतः कर्पणीभिः 'कल्पयन्ति' छिन्दन्तीततथ पाठयन्ति, तथा 'द्विदलचटुलकच्छिन्नानि 'ति मध्यपाटितान् खण्डशक्छिनांव नारकांस्तत्र नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा 'अपुण्यवतां तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतचैतच्च प्रवर्तयन्ति तद्यथा' शातनम् ' अङ्गोपाङ्गानां छेदनं, तथा 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं' शूलादिना तोदनं व्यधनं (ग्रन्थाग्रम् ३७५० ) सूच्यादिना नासिकादौ | वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं बभन्ति, तथा तारग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनवन्धनादिकं बहुविधं 'प्रवर्तयन्ति' व्यापारयन्तीति, अपिच-तथा--सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति, तद्यथा-अभगतानि यानि फिल्फिसानि अत्रान्तर्वतीनि मांसविशेषरूपाणि तथा १] कूष्माण्डवदा छिरवा तिर्यक् थिते वि० प्र०२ व्यधनं तथा व्यथनं तथा । Education Internation नारकाणाम् वेदना: For Parts Only ~260~ waryra
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy