SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [-], मूलं [२२...], नियुक्ति: [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| seaterencentratedeseseser दीप अनुक्रम [२९९] पृथिव्याः-शीतोष्णरूपायास्तीत्रवेदनोत्पादको यः स्पर्शः-सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि—अन्येनदेवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोन्यानुपक्रमस्तम् , अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवी-18 स्पर्श नारकाः समनुभवन्ति, उपलक्षणार्थवाचास्य रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभानिरुपमाननुभवन्ति, तथा नरकपालै:पञ्चदशप्रकारः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याचासु 'तिमपु' रलशर्करावालुकाख्यासु पृथिवीषु खकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं याचदनुभवन्ति, 'शेषासु' चतमपु पृथिवीषु पधूमतमोमहा| तमःप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव वत्कृतवेदनायाः सकाशाद्यस्लीव्रतरोऽनुभावो विपाको वेदनासमुद्घातस्तमनुभवन्ति परस्परोदीरितदुःखाच भवन्तीति । साम्प्रतं परमाधार्मिकानामाचासु तिसषु पृथिवीषु वेदनोत्पादकान् । खनामग्राहं दर्शयितुमाह अंधे अंबरिसी चेच, सामे य सबलेवि य । रोहोवरुद्द काले य, महाकालेत्तिआवरे ।। ६८॥ असिपत्ते धणुं कुंभे, वालु वेयरणीवि य । खरस्सरे महाघोसे, एवं पण्णरसाहिया ॥ १९॥ गाधाद्वयं प्रकटार्थम् , एवं ते चाम्बइत्यादयः परमाधार्मिका यारक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञवाचादृशाभिधाना एव द्रष्टच्या इति, साम्प्रतं खाभिधानापेक्षया यो यो वेदनां परस्परोदीरणदुःखं चोत्पादयति ता दर्शयितुमाह---- धाति य हाडेंति य हणंति विंधति तह णिसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ रइया ॥७॥ १गंध रस इति प्र.। celeseseseseseseatsecenese NI श नरकाणाम् विभाग:, परमाधार्मिकानाम नामानि, नारकाणाम् वेदना: ~258~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy