SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [२९९] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [२२...], निर्युक्तिः [६६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्ग श्रीलङ्का चार्यय चिपुर्त ॥१२३ ॥ Education Inte मुह खरमुह गेयतुरगमेढगमुहा य । हयकष्णा गयकण्णा अण्णे य अणारिया बहवे ॥ ३ ॥ पैावा य चंडदंडों अणारिया णिग्विणा णिरणुकंपा । धम्मोति अक्खराई जेसु ण णज्जंति सुविणेऽवि ॥ ४ ॥ " कालविभक्तिस्तु अतीतानागतवर्तमानकालभेदात्रिधा, यदिवैकान्तसुषमादिकक्रमेणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्रं, अथवा – “सैमयावलियमुडुत्ता दिवसमहोरच पक्ख मासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ।। १ ।।” त्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तु जीवाजीवभावभेदाद्विधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् षट्पकारा, तत्रौदयिको गतिकपाय लिङ्गमिथ्या दर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्रुतुरु ये कै कै कै कपभेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्तचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्खचारित्रज्ञानदर्शनदान लाभभोगोपभोग वीर्यमेदानवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपश्चभेदाः तथा सम्यक्तचारित्र संयमासंयम भेदक्रमेण । ष्टादशधेति, पारिणामिको जीवभव्या भव्यतादिरूपः सान्निपाठिकस्तु द्विकादिभेदात् पविंशतिभेदः, संभवी तु परिघोऽयमेव गतिभेदात्पञ्चदशधेति । अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानां गतिस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाह | पुढवीफासं अण्णाणुवक्कम णिरयवालवणं च । तिसु वेदेति अताणा अणुभागं चैव सेसासु ॥ ६७ ॥ [१] सह प्र० । २ पापार्थदंडाः अनार्या निर्घुणा निरनुकंपा धर्म इति अक्षराणि येन ज्ञायते खप्नेऽपि ।। १ । ३. हा प्र० ४ निरणुतानी प्र० । ५ समय | आवलिका मुहूर्त्तः दिवसोऽहोरात्रं पक्षो मासव संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यो पुलपरावर्तः ॥ १ ॥ 'विभक्ति' पदस्य निक्षेपा:, नरकाणाम् विभाग: For Parts Only ~ 257~ ५ नरकवि भक्यध्य. उद्देशः १ ॥ १२३ ॥ waryra
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy