________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२९], नियुक्ति : [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२९||
दीप अनुक्रम [२७५]
वालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥२९॥ संलोकणिज्जमणगारं, आयगयं निमंतणेणाहंसु। वत्थं च ताइ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥३०॥ णीवारमेवं बुज्झेज्जा, णो इच्छे अगारेमागंतुं । बद्धे विसयपासेहि, मोहमावज्जइ पुणो मंदे ॥३१॥
त्तिबेमि । इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो॥४-१॥ (गाथाग्र. २८७) 'बालस्य' अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं 'मान्ध' अज्ञसम् , एक तावदकार्यकरणेन चतुर्थवतभङ्गो द्वितीयं तदपलपनेन मृपावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूयः पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति-नैतन्मया || कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्-1 कामः-तदभिलाषी मा मे लोके अवर्णवादः खादित्यकार्य प्रच्छादयति विषण्ण:-असंयमस्तमेपितुं शीलमपति विषण्णषी ॥२९॥ किश्चान्यत्-सैलोकनीयं-संदर्शनीयमाकृतिमन्तं कश्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं | काधन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरम्सरम् 'आहुः उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वखं पात्रमन्यद्वा पानादिकं | येन केनचिद्भवतः प्रयोजनं तदई भवते सर्व ददामीति मद्गृहमागत्य प्रतिगृहाण समिति ॥ ३० ।। उपसंहारार्थमाह-एतयोषितां
१ मावति पाठान्तरसंभवः ।
Poes MORE
~238~