________________
आगम
(०२)
प्रत
सूत्रांक
||२६||
दीप
अनुक्रम
[२७२]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२६], निर्युक्तिः [६३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्का
चाय
चियुतं
॥११३॥
उपज्योतिर्वतीं 'बिलीयते' द्रवति, एवं योषितां 'संवासे' सान्निध्ये विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि धमनुष्ठानं प्रति 'विषीदेत' शीतलविहारी भवेदिति ||२६|| एवं तावत्त्रीसान्निध्ये दोषान् प्रदर्श्य तत्संस्पर्शजं दोषं दर्शयितुमाहजतुकुंभे जोइउवगूढे, आसुऽभितन्ते णासमुवयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति ॥२७॥ कुति पावगं कम्मं, पुट्टा वेगेवमाहिंसु । नोऽहं करेमि पावंति, अंकेसाइणी ममेसति ॥ २८ ॥
यथा जातुः कुम्भो 'ज्योतिषा' अग्रिनोपगढ़ः समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन सन्तापितः क्षिप्रं 'नाशमुपयाति' द्रवीभूय विनश्यति, एवं स्त्रीभिः सार्धं 'संवसनेन' परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जानुपकुम्भवत् व्रतकाठिन्यं परित्यज्य संयमशरीराद् भ्रश्यन्ति ॥ २७ ॥ अपिच तासु संसाराभिष्वङ्गिणीष्वभिषक्ता अवधीरितैहिकामुष्मिकापायाः 'पापं कर्म' मैथुनासेवनादिकं 'कुर्वन्ति' विदधति, परिभ्रष्टाः सदनुष्टानाद 'एके' केचनोत्कटमोहा आचार्यादिना चोद्यमाना 'एवमाहुः' वक्ष्यमाणमुक्तवन्तः, तद्यथा - नाहमेवम्भूतकुलप्रसूतः एतदकार्य पापोपादानभूतं करिष्यामि ममैषा दुहितृकल्पा पूर्वम् अङ्केश| यिनी आसीत्, तदेषा पूर्वाभ्यासेनैव मध्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति ।। २८ ।। किञ्च
१ ममेषिका प्र० ।
Education International
For Parts Only
~237~
४ खीप
रिज्ञाध्य. उद्देशः १
॥११३॥
war