SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [२२], नियुक्ति : [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| दीप अनुक्रम 'शान्तिः' इति कर्मदाहोपशमस्तदेव च 'निर्वाण' मोक्षपदं यद् 'आख्यातं' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं स. शीलाका- चरणकरणानुष्ठायिनः साधोर्भवतीति ।।२०।। समस्ताध्ययनार्थोपसंहारार्थमाह-'इमं च धम्ममित्यादि, 'इम' मिति पूर्वोक्तं | गोध्य. चार्यांय18|मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् 'आदाय आचार्योपदेशेन गृहीखा किम्भूतमिति तदेव विशिनष्टि | उद्देशः ४ चियुतं 1STकाश्यपेन' श्रीमन्महावीरवर्धमानस्वामिना समुत्पनदिव्यज्ञानेन भव्यसत्वाभ्युद्धरणाभिलापिणा 'प्रवेदितम्' आख्यातं सम॥१०॥ |धिगम्य 'भिक्षुः साधुः परीपहोपसर्गरतर्जितो ग्लानस्थापरस्य साधोईयावृत्यं कुर्यात् , कथमिति, खतोऽग्लानतया यथाशक्ति |'समाहित' इति समाधि प्राप्तः, इदमुक्तं भवति- कृतकृत्योऽहमिति मन्यमानो वैयावृत्यादिकं कुर्यादिति ॥ २१ ॥ अन्यच्च| 'संख्यायेति सम्यक् झाला खसम्मत्या अन्यतो वा-श्रुखा 'पेशलं'ति मोक्षगमनं प्रत्यनुकूल, किं तद्-'धर्म' श्रुतचारित्राख्यं | 'दृष्टिमान्' सम्यग्दर्शनी 'परिनिवृत' इति कषायोपशमाच्छीवीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान' अनुकूलप्रतिकूलान् ४ सम्यय 'नियम्य' अतिसा 'आमोक्षाय' मोक्षं यावत् परि-समन्तात् 'बजेत्' संयमानुष्ठानेन गच्छेदिति, इतिः परिसमाप्त्यर्थे, बधीमीति पूर्ववत् , नयचर्चापि तथैवेति ॥ २२ ॥ उपसर्गपरिज्ञायाः समाप्तश्रतुदेिशकः, तत्परिसमाप्तौ च तृतीयमध्ययन-121 मिति । ग्रंथानं ७७५॥ ॥१०॥ [२४६] INT १ सहसन्मवेति तात्पर्य प्राकृतानुकरण चेदम् । ~2134
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy