________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [२०], नियुक्ति : [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२०||
दीप अनुक्रम
Hपादेयतया बुध्ध्वा शोभनानि व्रतान्यस्य सुव्रतः पश्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः 'चरेत् संय-191 13 मानुष्ठानं विद्ध्यात् , तथा 'मृषावादम्' असद्भूतार्थभाषणं विशेषेण वर्जयेत् , तथा 'अदत्तादानं च व्युत्सृजेद' दन्तशोध-18
नमात्रमप्यदत्तं न गृह्णीयात् , आदिग्रहणान्मैथुनादेः परिग्रह इति, तच मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् ॥१९॥
| अपरवतानामहिंसाया वृत्तिकल्पखात् तत्वाधान्यख्यापनार्थमाह-ऊर्ध्वमधस्तियधिवत्यनेन क्षेत्रप्राणातिपातो गृहीतः, तत्र ये केचन || 18| वसन्तीति त्रसा-द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मबा-|
दरपर्याप्तकापर्याप्तकभेदभिन्ना इति, अनेन च द्रव्यप्राणातिपातो गृहीतः, सचेत्र काले सर्वाखवस्थाखित्यनेनापि कालभावभे-18 दभिन्नः प्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशवपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाकायैः प्राणातिपातविरतिं ! | कुर्यादित्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां फलमुद्देशेनाह
संति निवाणमाहियं ॥२०॥ इमं च धम्ममादाय, कासवेण पवेदितं । कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २१ ॥ संखाय पेसलं धम्म, दिट्रिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएज्जासि ॥२२॥
त्तिबेमि । इति उवसग्गपरिन्नाणामं तइयं अज्झयणं सम्मत्तं ॥ [गाथा २५६ ]
Roadamarooraerateraereasareioe
[२४४]
ce
अत्र तृतीय अध्ययनं परिसमाप्तम्
~212~