SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [६], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||६|| दीप अनुक्रम [२३०] पन्यस्तं तदत्यन्ताल्पसचानामपरमार्थदशा, महापुरुषाणां तु खार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तकतानानां महासवतया सर्वमे| वैतत्सुखायैवेति, तथा चोक्तम्-तणसंथारनिविष्णोवि मुनिवरो भट्टरागमयमोहो । जं पावइ मुनिसुई कत्तो तं चकवट्टीवि।। |॥१॥" तथा । "दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा । सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः॥१॥" इति, अपिच-एकान्तेन सुखेनैव सुखेऽभ्युपगम्यमाने विचित्रसंसाराभावः स्यात् , तथा स्वर्गस्थानां नित्यसुखिना पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्थान तथा नारकाणां च पुनर्दुःखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य सात् , नचैतत् दृष्टमिष्टं चेति ॥६॥ अतो व्यपदिश्यतेIT मा एवं अवमन्नंता, अप्पेणं लुपहा बटुं । एतस्स (उ)अमोक्खाए, अओहारिव जूरह ॥७॥ पाणाइवाते वता, मुसावादे असंजता । अदिन्नादाणे वता, मेहुणे य परिग्गहे ॥ ८॥ 'एनम्' आर्य मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादकं 'सुखं सुखेनैव विद्यते' इत्यादिमोहेन मोहिता ॥'अवमन्यमानाः' परिहरन्तः 'अस्पेन' वैषयिकेण सुखेन मा 'बहु' परमार्थसुखं मोक्षारुप 'लुम्पथ' विध्वंसथ, तथाहि| मनोज्ञाऽऽहारादिना कामोद्रेका, तदुद्रेकाच चित्ताखास्थ्यं न पुनः समाधिरिति, अपि च 'एतस्य' असत्पक्षाभ्युपगमख 'अ १ तृणसंसारनिषष्णोऽपि मुनिश्चरो भ्रष्टरागमदमोहः । यरप्राप्नोति मुक्ति सुखं कुतस्तत् चक्रवर्त्यपि ॥ १ ॥ PCBA ~204~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy