________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [६], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
||६||
दीप अनुक्रम [२३०]
सूत्रकृताङ्गं
खप्रदाता लभते सुखानि ॥१॥" युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा-शालिबीजाच्छाल्यकुरो | ३ उपसशोलाका- जायते न यवार इत्येवमिहत्यात् सुखान्युक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा झागमोऽप्येवमेव व्यव- गोध्य. चायीय- | स्थितः-"मणुण्णं भोयणं भोचा, मणुण्णं सयणासणं । मणुण्णंसि अगारंसि, मणुणं झायए मुणी ॥१॥" तथा "मृद्वी शय्या | उद्देशः ४ चियुतं
प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षधान्ते शाक्यपुत्रेण दृष्टः ॥१॥” इत्यतो॥ ॥ मनोज्ञाहारविहारादेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेय मुक्त्यवाप्तिः, अतः स्थितमेतत्-सुखेनैव सुखावाप्तिःन पुनः कदा|चनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थित, इत्येवं व्यामृढमतयो ये केचन शाक्यादयः 'तन्त्र' तसिन्मोक्षविचार-16 प्रस्तावे समुपस्थिते आरायातः सर्वहेयधर्मेभ्य इत्यार्यों मार्गों जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति, तथा च ॥४॥ 'परमं च समाधि' शानदर्शनचारित्रात्मकं ये त्यजन्ति तेज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि यतैरभिहितंकारणानुरूपं कार्यमिति, तवायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयाचिको गोलोमाविलोमादिभ्यो दुर्वेति, यदपि मनोशाहारादिकमुपन्यस्तै सुखकारणत्वेन तदपि विशनिकादिसंभवायभिचारीति, अपिच-इदं वैषयिकं सुखं दुःखप्रवीकारहेतुत्वाव । सुखाभासतया सुखमेव न भवति, तदुक्तम्-“दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । | उत्कीर्णवर्णपदपलिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥१॥" इति, कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतो
मनोझं भोजनं भुक्त्वा मनोज्ञ शदनासने । मनोऽगारे मनोझं ध्यायेन्मुनिः ॥ १॥
teaeseseseseseneeceae
~203~