SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [१०], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रांक ||१०|| दीप सूत्रकृताङ्गं इति ।। ९॥ साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाह-एवं' परस्परोपकारादिना यूयं गृहस्था इव सरागस्था:-सह रागेण ३ उपसशीलाका- वर्तत इति सरागः-खभावस्तसिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्य' परस्परतो वशमुपागताः-परस्परायचाः, यतयो हि नि: | गोध्य० चायाय | सङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्ट:-अपगतः सत्पथ:-सद्भावः-सन्मार्गः परमार्थों | उद्देशः ३ त्तियुत- येभ्यस्ते तथा । एवम्भूताच यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति ॥ १०॥ अयं तावत्पूर्व॥११॥ | पक्षः, अस्य च दूषणायाह अह ते परिभासेज्जा, भिक्खु मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥११॥ तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या।तं च बीओदगं भोच्चा, तमुदिस्सादि जं कडं ॥१२॥ 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलखेनोपस्थितान् भिक्षुः 'परिभाषेत' ब्रूयात् , किम्भूतः -'मोक्षविशारदो मोक्षमा-1 Kगस्य सम्यग्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम्' अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं, यदिवा-रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं, तथाहि सदोषस्थाप्यात्मीयपक्षस्य समथेनाद्रागो, निष्क-10 IN||९१॥ लकस्याप्यसदभ्युपगमस दूषणाद्वेषः, अर्थ(थवे)वं पक्षद्वयं सेवध्वं यूयं, तद्यथा-वक्ष्यमाणनीत्या बीजोदकोदिष्टकृतभोजिला-1 हस्साः यतिलिङ्गाभ्युपगमात्किल प्रबजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा-खतोऽसदनुष्ठानमपरश्च सदनुष्ठायिनां नि-18I |न्दनमितिभावः ॥ ११ ॥ आजीविकादीनां परतीथिकानां दिगम्बराणां चासदाचारनिरूपणायाह-किल वयमपरिग्रहतया नि-121 अनुक्रम [२१३] ~193~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy