________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [६], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्ग शीलाकाचार्यांय
सूत्रांक
त्तिपुतं
||६||
॥९
॥
दीप
दिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपि खेवं मन्यन्ते-किमपरमत्रासाकं भविष्यति', यदि परं मरणं ३ उपसखात्, तच शाश्वतं यशःप्रवाहमिच्छतामस्वाक स्तोकं वर्तत इति, तथा चोक्तम्-"विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छता || गोध्य० विशदम् । प्राणैर्यदि शूराणां भवति यशः किं न पर्याप्तम् ॥१॥" ॥ ६ ॥ तदेवं सुभटदृष्टान्तं प्रदर्य दार्टान्तिकमाह- उद्देश। ३
एवं समुट्टिए भिक्खू , वोसिज्जाऽगारबंधणं । आरंभ तिरियं कद्दु, अत्तत्ताए परिवए ॥ ७॥ तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतए ते समाहिए ॥८॥ यथा सुभटा ज्ञाता नामतः कुलतः शार्यतः शिक्षातश्च तथा सन्नबद्धपरिकराः करगृहीतदेतयः प्रतिभटसमितिमेदिनो म|| पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि साधुरपि महासत्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्पर-संपमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तम्-“कोहं माणं च मायं च, लोहं पंचिंदियाणि य । दुजय चेवमप्पाणं, सबमप्पे जिए जियं ॥ १॥" किं कृता समुत्थित इति दर्शयति-व्युत्सृज्य' त्यक्ता 'अगारबन्धन' गृहपाशं तथा 'आरम्भ || सावधानुष्ठानरूपं 'तियकृत्वा' अपहस्त्य आत्मनो भाव आत्मखम्-अशेषकर्मकलङ्करहितलं तसै आत्मखाय, यदिवा-आ- |त्मा-मोक्षः संयमो वा तद्भावस्तस्यैतदर्थ परि-समन्ताद्ब्रजेव-संयमानुष्ठानक्रियायां दत्तावधानो भवेदित्यर्थः ॥७॥18|॥९॥ नियुक्तौ यदभिहितमध्यात्मविषीदनं तदुक्तम् , इदानीं परवादिवचनं द्वितीयमाधिकारमधिकृत्याह- 'त' मिति साधुम् 'एके ये
मोधः मानव माया च लोभः पपेन्द्रियाणि च । दुर्जय चैवात्मनां सर्वमात्मनि जिते जितम् ॥ १॥ र हस्तयित्वा प्र० । ३ परिवादि प्रा।
अनुक्रम [२०९]
~191~