________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [४], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
//४||
|"उपशमफलाद्विद्यारीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदन्त्र किमद्भुतम् । न नियतफलाः कर्तुर्भावाः फलान्त-12 परमीशते, जनयति खलु बी/जं न जातु यवाङ्करम् ॥१॥इति"॥४॥ उपसंहारार्थमाह
इच्चेव पडिलेहंति, वलया पडिलेहिणो। वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥५॥
जे उ संगामकालंमि, नाया सूरपुरंगमा । णो ते पिटुमुवेहिंति, किं परं मरणं सिया ? ॥६॥ 181 'इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रति उपेक्षिणो भवन्तीति, एवं प्रबजिता
मन्दभाग्यतया अल्पसवा आजीविकामयाब्याकरणादिकं जीवनोपायत्वेन 'प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः-विचिकि-|| त्सा-चित्तविप्लुतिः-किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम्-"लुक्खमणुण्हमणिययं कालाइकंतभोयणं विरसं । भूमीसवणं लोओ असिणाणं बंभचेरं च ॥१॥" तां समापन्नाः-समागताः, यथा पन्थानं प्रति
'अकोविदा' अनिपुणाः, किमयं पन्था विवक्षितं भूभागं यास्यत्युत नेतीत्येवं कृतचित्तविष्टुतयो भवन्ति, तथा तेऽपि संयमIS मारवहन प्रति विचिकित्सां समापन्ना निमित्तगणितादिकं जीविकार्थ प्रत्युपेक्षन्त इति ॥५॥ साम्प्रतं महापुरुषचेष्टिते दृष्टान्त
माह-ये पुनर्महासत्त्वाः, तुशब्दो विशेषणार्थः 'सजामकाले' परानीकयुद्धावसरे 'ज्ञाता:' लोकविदिताः, कथम् ?-'शूरपुर|माः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सनामं प्रविशन्तो 'न पृष्ठमुत्प्रेक्षन्ते' न दुगों
कर्तुं भा०प्र० । २ रूक्षमनुष्णमनियतं काला तिकान्त भोजनं विरसम् । भूमिशयनं लोचोऽमानं अदाचर्य च ॥१॥
दीप
१escesesesesetteeseaenes
अनुक्रम [२०७]
SAMEmirahini
~190~