SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१७], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: गाध्य प्रत सूत्रांक सूत्रकृता शीलाचार्गीयत्तियुत ॥८३॥ ||१७|| खजनानां मरति, तद्यथा-यपत्र मम कश्चित् सम्बन्धी स्थात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ३ उपसक्रुद्धा सती खगृहात् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां सरति || एवमसावपीति ॥ १६ ॥ उपसंहारार्थमाह---भो इति शिष्यामवर्ण, य एत आदितः प्रभृति देशमशकादयः पीडोत्पादकलेन ||8|| उद्देशः २ | परीपहा एवोपसर्गा अभिहिताः 'कृत्स्ना संपूर्णा बाहुल्येन स्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पशों, कथम्भूताः'परुषाः' परुषैरनार्यैः कृतखात् पीडाकारिणः, ते चाल्पसत्वैर्दुःखेनाधिसह्यन्ते तश्विासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गी|कृत्य हस्तिन इव रणशिरसि 'शरजालसंवीता' शरशताकुला भङ्गमुपयान्ति एवं 'क्लीया' असमर्था 'अवशाः परवशाः ।। कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा 'तिब्वसहे'त्ति ती बैरुपसर्गरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम || | परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ॥ १७ ॥ उपसर्गपरिज्ञायाः प्रथमोदेशक इति--- दीप अनुक्रम [१८१] erececeaecacaeesesese ॥ अथ तृतीयाध्ययनस्य द्वितीयोदेशकः प्रारभ्यते ॥ ।।८३॥ उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्स चायमभिसम्बन्धा, इहोपसर्गपरिक्षाध्ययने उपसर्गाः प्रतिपिपाद१.कुलाहाः प्र. SAREDuratininianmarama अत्र तृतीय-अध्ययनस्य द्वितीय-उद्देशकस्य आरम्भ: ~177~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy