________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१७], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
गाध्य
प्रत सूत्रांक
सूत्रकृता शीलाचार्गीयत्तियुत ॥८३॥
||१७||
खजनानां मरति, तद्यथा-यपत्र मम कश्चित् सम्बन्धी स्थात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ३ उपसक्रुद्धा सती खगृहात् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां सरति || एवमसावपीति ॥ १६ ॥ उपसंहारार्थमाह---भो इति शिष्यामवर्ण, य एत आदितः प्रभृति देशमशकादयः पीडोत्पादकलेन ||8|| उद्देशः २ | परीपहा एवोपसर्गा अभिहिताः 'कृत्स्ना संपूर्णा बाहुल्येन स्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पशों, कथम्भूताः'परुषाः' परुषैरनार्यैः कृतखात् पीडाकारिणः, ते चाल्पसत्वैर्दुःखेनाधिसह्यन्ते तश्विासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गी|कृत्य हस्तिन इव रणशिरसि 'शरजालसंवीता' शरशताकुला भङ्गमुपयान्ति एवं 'क्लीया' असमर्था 'अवशाः परवशाः ।।
कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा 'तिब्वसहे'त्ति ती बैरुपसर्गरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम || | परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ॥ १७ ॥ उपसर्गपरिज्ञायाः प्रथमोदेशक इति---
दीप अनुक्रम [१८१]
erececeaecacaeesesese
॥ अथ तृतीयाध्ययनस्य द्वितीयोदेशकः प्रारभ्यते ॥
।।८३॥
उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्स चायमभिसम्बन्धा, इहोपसर्गपरिक्षाध्ययने उपसर्गाः प्रतिपिपाद१.कुलाहाः प्र.
SAREDuratininianmarama
अत्र तृतीय-अध्ययनस्य द्वितीय-उद्देशकस्य आरम्भ:
~177~