________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१४], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१४||
नार्याः सदाचारं साधु क्रीडया प्रद्वेषेण वा क्रूरकर्मकारितात् 'लूषयन्ति' कदर्थयन्ति दण्डादिभिर्वाग्भिवेति ॥ १४ ॥ एतदेव दर्शयितुमाह
अप्पेगे पलियंते सिं, चारो चोरोत्ति सुव्वयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥१५॥ तत्थ दंडेणे संवीते, मुट्रिणा अदु फैलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥१६॥ एते भो ! कसिणा फासा, फरुसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं ॥१७॥
तिबेमि ॥ इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ (गाथाग्रं० १९१) अपि संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्यासोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिंति अनार्यदेशपर्यन्ते वर्तमान 'चारोनि चरोऽयं 'चौर' अयं स्तेन इत्येवं मला सुव्रतं कदर्थयन्ति, तथाहि-'बान्ति' रज्ज्वादिना संयम18| यन्ति 'भिक्षुक' भिक्षणशीलं 'याला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनैश्च' क्रोधप्रधानकदुकवचनर्निर्भत्सेय
न्तीति ॥ १५ ॥ अपिच-तत्र' तमिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायः 'दण्डेन' यष्टिना मुष्टिना वा 'संवीतः' प्रह-181 तोऽधवा 'फलेन वा' मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदय॑मानः कश्चिदपरिणतः 'बाल' अज्ञो 'ज्ञातीनां
येषां परस्परविरोधः पू० २ खीलो दंडपहारो वा ३ वेदा
Recenescccsekesesersekese
दीप
अनुक्रम [१७८]
~176~