SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [६], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत चियुतं ||६|| सूत्रकृताङ्ग भूखोपनतानपि 'कामान्' शब्दादिविषयान् वैरखामिजम्चूनामादिवद्धा 'कामयेत' अभिलपेदिति, तथा क्षुल्लककुमारवत् २ वैतालीशीलाका-II |कुतश्चिनिमित्तात् 'सुङगाइय'मित्यादिना प्रतिबुद्धो 'लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानी महासन्चतयाइ याध्य० चायिय-18 तनिस्पृहो भवेदिति ॥ ६॥ किमिति कामपरित्यागो विधेय इत्याशवाह उद्देशः ३ मा पच्छ असाधुता भवे, अचेही अणुसास अप्पगं। अहियं च असाहु सोयती, से थणती परिदेवती बहुं७ ॥७२॥ इह जीवियमेव पासहा,तरुण एवा(णे वा)ससयस्स तुट्टती।इत्तरवासे य बुज्झह,गिद्धनरा कामेसु मुच्छिया मा पश्चात्-मरणकाले भवान्तरे वा कामानुषङ्गाद् 'असाधुता' कुगतिगमनादिकरूपा 'भवेत् प्राप्नुयादिति, अतो विषयासनादात्मानम् 'अत्येहि त्याजय, तथा आत्मानं च 'अनुशाधि' आत्मनोऽनुशास्तिं कुरु, यथा हे जीव! यो हि 'असाधुः असाधुकर्मकारी हिंसानृतस्तेयादी प्रवृत्तः सन् दुर्गतौ पतितः अधिकम्-अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदर्शमानस्तिर्वक्षु वा क्षुधादिवेदनाग्रस्तोऽत्यर्थ 'स्तनति' सशब्द निःश्वसिति, तथा 'परिदेवते' विलपत्याकन्दति सुबहिति-हा मातर्मियत इति प्राता नैवास्ति साम्प्रतं कवित् । किं शरणं मे स्थादिह दुष्कृतचरितस्य पापस्य ॥१।। इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नु-181 IR ॥७२॥ वन्तीत्यतो विषयानुषको न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं ॥ ७॥ किश्च-'इह' अस्मिन् संसारे आस्तां 18 तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघातं आवीचिमरणेन प्रतिक्षणं विशरारुखभावं, तथा-सर्वायुःक्षय एव वा १दुबल वा. चू। Saesesepectatoesers दीप अनुक्रम [१४८] ~155
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy