________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [४], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
cel
प्रत सूत्रांक
||४||
INI स्तोकेन दोपेणासम्यक्प्रत्युपेक्षणादिरूपेणास्मसंयमस्य विराधनं भविष्यत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयम IS पटवन्मणिकुहिमवद्वा मलिनीकुर्वन्ति, एवम्भूताच ते 'समाधि' धर्मध्यानादिकम् 'आख्यात कथितमपि न जानन्तीति ॥४॥
पुनरप्युपदेशान्तरमधिकृत्याहवाहणजहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति ५/
एवं कामेसणं विऊ, अज सुए पयहेज संथवं । कामी कामे ण कामए, लद्धे वावि अलद्ध कण्हुई ॥६॥ 81 व्याधेन' लुब्धकेन 'जहा वत्ति यथा 'गवन्ति मृगादिपशुर्विविधम्-अनेकप्रकारेण कूटपाशादिना क्षत:-परवशी- 1101 ४ कृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमसात् गन्तुमसमर्थः, यदिवा-चाहयतीति वाहः-शाकटिकस्तेन यथा-18 | वदवहन् गौर्विविधं प्रतोदादिना क्षतः-प्रचोदितोऽप्यवलो-विषमपथादौ गन्तुमसमथों भवति, 'स चान्तशः' मरणान्तमपि । यावदल्पसामर्थ्यो नातीव बोहुं शक्रोति, एवम्भूतश्च 'अबलो भार वोहुमसमर्थः तत्रैव पवादी विषीदतीति ॥५॥ दार्शन्तिकमाह-'एवम् अनन्तरोक्तया नीत्या कामानां-शब्दादीनां विषयाणां या गवेषणा-प्रार्थना तस्यां कर्त्तव्यायां 'विद्वान्' निपुणः कामप्रार्थनासक्तः शब्दादिपके मनः स चैवम्भूतोऽद्य श्वो वा 'संस्तवं परिचयं कामसम्बन्धं प्रजयात् किलेति, एवमध्यवसाय्येव | सर्वदाऽवतिष्ठते, नच तान् कामान् अपलो बलीवर्दवत् विषम मार्ग त्यक्तुमल, किश्वन चैहिकामुष्मिकापायदर्शितया कामी
१बचालो प्र० । २ याऽन्वेषणा प्र०1३ बाटो । नवल. प्र.। ४ नैवे०प्र० ।
అందించి వారిని ఇలా
दीप अनुक्रम [१४६]
Caesesesepeatestersecticeces
~154~