________________
आगम
(०२)
प्रत
सूत्रांक
||१८||
दीप
अनुक्रम [१०६]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [१८], निर्युक्तिः [४२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्काचार्ययष्टचियुतं
।। ५९ ।।
निजास्तं साधुं संयमोत्थानेनोत्थितं 'कामैः- इच्छामदनरूपैः 'लावयन्ति' उपनिमन्त्रयेयुरुपलो भयेयुरित्यर्थः, अनेनानुकूलोपसग्रहणं, तथा यदि नयेयुर्वच्ध्वा गृहं णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधुः - 'यदि जीवितं लनाभिकाङ्गेत् यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधुं 'णो लब्भंति'त्ति न भन्तेन प्राप्नुवन्ति आत्मसात्कर्तुं 'ण संठवित्तए 'ति नापि गृहस्थभावेन संस्थापयितुमलमिति ।। १८ ।। किच---
| सेहंति य णं ममाइणो, माय पिया य सुया य भारिया। पोसाहि ण पासओ तुमं, लोग परंपि जहासि पोसणो अन्ने अन्नेहिं मुच्छिया, मोहं जंति णरा असंवुडा । विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया २०
ते कदाचिन्मातापित्रादयस्तमभिनवप्रत्रजितं 'सेहत' ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे- 'ममाइणोति ममायमित्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'नः' अस्मान त्यन्तदुःखितांस्त्वदर्थं पोषकाभावाद्वा, खं च यथावस्थितार्थपश्यकःसूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः 'नः'अस्मान् 'पोषय' प्रतिजागरणं कुरु अन्यथा प्रब्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्प्रतिपालन परित्यागेन च परलोकमपि तं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि - 'या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । विभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक 1 ॥ १ ॥ " ॥ १९ ॥ एवं तैरुपसर्गिताः केचन १ खाविया उवनिमंत्रणा भू०
Internationa
For Penal Use On
~129~
२ बैताली
याध्य०
उद्देशः १
।। ५९ ।।
arra