SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [१६], नियुक्ति: [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१६|| तृमातुलादयः उनिष्कामयितुं 'प्रार्थयेयुः' याचेरन् , त एवमूचुः-भवता वयं प्रतिपाल्या न खामन्तरेणास्माकं कश्चिदस्ति वं|ST वाऽस्माकम् एक एव प्रतिपाल्पः, (इति) भणन्तस्ते जना अपि 'शुष्येयुः श्रमं गच्छेयुः, न च तं साधू विदितपरमार्थे 'लभेरन् । नैवाऽऽत्मसात्कुर्युः-नैवाऽऽत्मवशर्म विदध्युरिति ॥ १६ ॥ किश्चIS जइ कालुणियाणि कासिया,जइ रोयंति य पुत्तकारणा।दवियं भिक्खू समुट्रियं,णो लब्भंति ण संठवित्तए १७ जइविय कामेहि लाविया,जइणेज्जाहिण बंधिउंघराजइ जीविय नावकंखए,णोलभंति ण संठवित्तए१८|| यद्यपि ते मातापितपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि चांस्यनुष्ठानानि वा कुर्युः, तथाहि-8 "णाहपियकंतसामिय अबल्लह दुल्लहोऽसि भुवर्णमि । तुह विरहम्मि य निकिव ! सुण्णं सर्वपि पडिहाइ ॥१॥ सेणी गामो गोही गणो व तं जत्थ होसि संणिहितो । दिप्पइ सिरिए सुपुरिस! किं पुण निययं घरद्दार? |" तथा यदि 'रोयंति यति रुदन्ति 'पुत्रकारणं' सुतनिमित्तं, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति । एवं रुदन्तो यदि भणन्ति तं भिक्षु रागद्वेषरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यक्संयमोत्थानेनोत्थितं तथापि साधु 'न लप्स्यन्ते' न शक्नुवन्ति प्रवज्यातो भ्रंशयितुं 18 भावाच्यावयितुं नापि संस्थापयितु-गृहस्थभावेन द्रव्यलिङ्गाक्यावयितुमिति ॥ १७॥ अपिच-'जइवि' इत्यादि, यद्यपि ते नाथ कान्त प्रिय खागिन् अतिवनम दुर्लभोऽसि भवने । तब विरहे च निष्कप |, शून्यं सर्वमपि प्रतिभाति ॥ १॥ श्रेणियामो गोष्टी मणो का त्वं यत्र भवसि सविहितः । दीप्यते त्रिया सुपुरुष 1 किं पुनर्निगं राहद्वारम् ॥२॥ sekeeseaesesekeesesesesen दीप अनुक्रम [१०४] Reseseaeesesesese ~128~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy