________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [४], मूलं [१३७],नियुक्ति: [२३४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सम्य०४ उद्देशका
सूत्रांक
[१३७]
श्रीआचा- आवीलए पवीलए निप्पीलए जहित्ता पुब्वसंजोगं हिच्चा उवसम, तम्हा अविमणे राजवृत्तिः
वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियहगामीणं, (शी०)
विगिंच मंससोणिय, एस पुरिसे दविए वीरे, आयाणिजे वियाहिए, जे धुणाइ ॥१९॥
समुस्सयं वसित्ता बंभचेरंसि (सू० १३७) आडीपदर्थे, ईपत्पीडयेद् अविकृष्टेन तपसा शरीरकमापीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, सत ऊ मधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्पीडयेत् , पुनरध्यापितान्तेवासिवर्गः सङ्क्रामितार्थसारः शरीरं तित्यक्षु
सार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत्, स्यात्-कर्मक्षयार्थ तपोऽनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडये
निष्पीडयेत् ,अत्रापीपदादिका प्रकर्षगतिरवसेया,यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषुगुणस्थानकेषु, दततोऽपूर्वकरणानिवृत्तिवादरयोः प्रपीडयेत् , सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत् , अथवा आपीडनमुपशमश्रेण्यां प्रपी-1 साडनं क्षपक श्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह-'जहित्ता' इत्यादि, पूर्वः संयोगः पूर्व
संयोगो-धनधान्यहिरण्यपुत्रकलबादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं दात्यक्त्वा 'आवीलये दित्यादिसम्बन्धः, किं च-हिच्चा इत्यादि, हि गता वित्यस्मात् पूर्वकाले क्वा 'हित्वा' गत्वा, किं
HAKAA%CE%%
दीप
अनुक्रम [१५०
4॥१९२॥
~99