________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [३], मूलं [१३५],नियुक्ति : [२३३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
%
%
%
प्रत सूत्रांक [१३५]
%
दीप अनुक्रम [१४८]
विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति निहो न निहोऽस्त्रिहः, यदिवा स्निह्यतीति निहोरागवान् यो न तथा सोऽस्त्रिहः, उपलक्षणार्धत्वाचास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भाव|रिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकानी पण्डितो भावरिपुभिरनिहतो, नान्यत्र. यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता । यश्चैवम्भूतः स किं कुयोंदित्याह-एगमप्पाण' मित्यादि, सोऽनिहतोडस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिकं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरक, सम्भावनायां लिए, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावकत्वभावनैवरूपा भावयितव्येति-"संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? | सर्वे भ्रमन्तः स्वजनाः परे च,
भवन्ति भूत्वा न भवन्ति भूयः॥१॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्मभिर्धादन्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ २॥ सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । न तं पश्यामि
यस्याहं, नासौ भावीति यो मम ॥३॥" तथा-एकः प्रकुरुते कर्म, भुनत्त्येकश्च तत्फलम् । जायते बियते चैक, एको याति भवान्तरम् ॥१॥ इत्यादि, किं च-कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्कोपि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीणमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयदित्यर्थः, | किमर्थमित्येतदिति चेदाह-'जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्मममाति-शीनं
weredturary.com
~96~