________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [३], मूलं [१३४],नियुक्ति : [२३३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सम्ब०४ उद्देशका३
सूत्रांक
[१३४]
दीप
श्रीआचा-1 माहुः१-समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुदेशकादेरारभ्योक्तं तदेवमूरित्यर्थः, कस्मात अचुरित्याह रावृत्तिः
-ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिका' प्रकर्षण मर्यादया वदितुं शीलं येषां ते प्रायादिनः, त (शी०) एव प्रावादिकाः-यथावस्थितार्थस्य प्रतिपादनाय बावजूकाः, 'दुःखस्य' शारीरमानसलक्षणस्य ससुपादानस्य वा कर्मणः
'कुशवा' निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि झपरिझया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति, ॥१८९॥
'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या फर्मबन्धोदयसत्कर्मसाविधानतः परिज्ञाय 'सर्वशः सव्वा प्रकारः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उसरप्रकृतिप्रकारा अष्टपचाशदुत्तरं शतम् , अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्माताकार्यभूवैरागामिवन्धसत्कनेताकारणैश्च कर्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा-मूलप्रकृतीनां श्रीण्युदयस्थानानि, अष्टषिधं सप्तविध चतुर्विधमिति, तत्राष्टापि कर्मप्रकृतीयौंगपद्येन वेदयतोऽष्टविधं, तथ कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविध, घातिक्षये चतुर्विधमिति । साम्प्रतमुत्सरप्रकृतीनामुदयस्थानान्युच्यन्ते, तन्त्र ज्ञानावरणीयान्तराययोः पश्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयस्य दे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यसरनिद्रया सह पञ्च, वेदनीयस्य सामान्थेनैकमुदयस्थानं सातमसाप्तं वेति, विरोधाधौगपद्योदयाभावः, मोहनीयस्थ सामान्येन नवोदयस्थानानि, तद्यथा-दश नव अष्टौ सप्त षटू पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सज्वलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादि
अनुक्रम [१४७]
||१८९॥
~93~