________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [३], मूलं [१३४],नियुक्ति : [२३३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१३४]
दीप
Fयादित्याह-'से सब्बलोए' इत्यादि, यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिंलोके-मनुष्यलोके ये|
केचिद्विद्वांसस्तेभ्योऽप्रणीविंद्वत्तम इति स्यात्, लोके केचन विद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह 'अणुवीई [इत्यादि, ये केचन लोके 'निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङमया प्राण्युपपातकारी दण्डो का यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य-पर्यालोच्य पश्य-अवगच्छ । के चोपरतदण्डा इत्यत आह-'जे केई' इत्यादि, ये
केचनावगतधर्माणः सत्त्वाः-प्राणिनः 'पलित'मिति कर्म तत्त्यजन्ति, ये 'चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म नन्ति ते || विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य 'पश्य' विवेकिन्या मत्याऽयधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति ? ट्रा इत्यत आह-'नरे' इत्यादि, नरा:-मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा-मृतेव मृता
संस्काराभावाद, शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्जा-तेजः, स च क्रोधः, स च कषायोप
लक्षणार्थः, ततश्चायमों-मृता-विनष्टा अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किं च-'धम्मै श्रुट्रिातचारित्राख्यं विदन्तीति धर्मविदः, इति हेतो, यत एव धर्मविदोऽत एव ऋजवः-कौटिल्यरहिताः । स्थादेतत्-किमाल*म्ब्यतद्विधेयमित्यत आह-आरंभज' मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माजातमारम्भज, किं तद्-दुःखमिद
II मिति सकलपाणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमि-| तात्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृताची धर्मविद ऋजवश्च भवसन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति-'एवमित्यादि, 'एवं' पूर्वोक्तप्रकारेण 'आहुः' उक्तवन्तः, के एव
अनुक्रम [१४७]
~92~