________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति : [२२७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सम्य०४
प्रत
सूत्रांक
[१३३]
दीप अनुक्रम [१४६]
श्रीआचा
हंतव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो राङ्गवृत्तिः (शी०) एवं भासामो एवं परूवेमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयव्वा
उद्देशकार २ न परिचित्तव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ ॥१८५॥
दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया! किं भे सायं दुक्खं असायं? समिया पडिवण्णे यावि एवं बूया-सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सब्बेसि सत्ताणं असायं अपरिनिव्वाणं
महब्भयं दुक्खं तिबेमि (सू० १३३)॥ चतुर्थाध्ययने द्वितीय उद्देशकः ४-२॥ 'आवन्ती'ति यावन्तः 'केआवन्तीति केचन 'लोके' मनुष्यलोके 'श्रमणाः' पाण्डिकाः 'ब्राह्मणा' द्विजातयः पृथक्पृथग् विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति-यावन्तः केचन परलोकं ज्ञीप्सबस्ते आत्मीयदर्शनानुरागितया है
पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि-भागवता ब्रुवते-"पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षा, सर्वव्याप्यात्मा निद क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेष सामान्यं तत्त्व"मिति, वैशेषिकास्तु भाषन्ते-"द्रव्यादिषट्पदार्थपरिज्ञाना- ॥१८५॥ न्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणगुणवानात्मा, परसरनिरपेक्षं सामान्यविशेषात्मकं तत्त्व"मिति
~85