________________
आगम
(०१)
प्रत
सूत्रांक
[१३१]
दीप
अनुक्रम [१४४]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३१],निर्युक्तिः [२२७]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
(शी०)
॥ १८३ ॥
श्री आचा- ४ बुध्यमानेतरविशेषेण यादृग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति--' विज्ञानप्राप्तानां' हिताहितप्राप्तिपरिहाराध्यव राङ्गवृत्तिः सायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्ताः समस्तपर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः, नागार्जुनीयास्तु पठन्ति - "आघाइ धम्मं खलु से जीवाणं, तंजहा - संसारपडिवन्नाणं माणुस भवस्थाणं आरंभविणईणं दुक्खुब्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विष्णाणपत्ताणं" एतच्च प्रायो गतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयः- आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति । यथा च ज्ञानी धर्म्ममाचष्टे तथा दर्शयति- 'अट्टावि' इत्यादि, विज्ञानं प्राप्ता धर्म्म कथ्यमानं कुतश्चिन्निमित्तादार्त्ता अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्ता विष| याभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्म्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे - यदिवाऽऽर्त्ताः -- दुःखिनः | प्रमत्ताः- सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म्म, किं पुनरपरे ?, अथवा आर्त्ताः- रागद्वेषोदयेन प्रमत्ता विषयैः ते च तीर्थिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानां रागद्वेषविषयाभिलाषोन्मूलनाय न प्रभवन्ति । एतच्चान्यधा मा संस्था इति दर्शयितुमाह-'अहा सच्च' मित्यादि, इदं यन्मया कथितं कथ्यमानं च तद्यथासत्यं, याथातथ्यमित्यर्थः इत्येतदहं ब्रवीमि यथा दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणामं वा प्रमादो न कार्यः स्यात्किमालम्ब्य प्रमादो न कार्यस्तदाह - 'नाणागमो' इत्यादि, न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्त्तिनोऽस्तीति, उक्तं च- " वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः । प्रयलशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः ॥ १ ॥ न खलु नरः सुरौधसिद्धासुर किन्नर नायकोऽपि यः । सोऽपि कृतान्तदन्तकुलिशाक्रमेण कुशितो न नश्यति ॥२॥”
Eucation Internation
For Parts Only
~81~
सम्य० ४
उद्देशकार
॥ १८३ ॥