________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३०],नियुक्ति : [२२७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३०]
दीप
कमिति, काय तया भाव तया भाषर्जुतया अविसंवादनयोगेन शुभनाम बध्यते, विपर्ययाच विपर्यय इति, जातिकुलबलरूपतप:श्रुतलाभैश्वर्येमदाभावादुर्गोत्रं, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रं, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म वध्यते, एते ह्यास्रवार, साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि, एवमास्रवकनिर्जरकाः सप्रभेदा जन्तवो वाच्या, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः। एतानि |च पदानि सम्बुध्यमानैस्तीर्थकरगणधरैर्लोकमभिसमेत्य पृथक् पृथक् प्रवेदितम्, अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह
आघाइ नाणी इह माणवाणं संसारपडिवपणाणं संबुज्झमाणाणं विन्नाणपत्ताणं, अहावि संता अदुवा पमत्ता अहा सच्चमिणं तिबेमि, नाणागमो मच्चमुहस्स अस्थि, इच्छा
पणीया वंकानिकेया कालगहिया निचयनिविट्ठा पुढो पुढो जाई पकप्पयंति (सू० १३१) ज्ञानं सकलपदार्थाविर्भावक विद्यते यस्थासौ ज्ञानी स 'आख्याति' आचष्टे 'इहे'ति प्रबचने केषां?-मानवाना, सर्वसंवरचारित्रार्हत्वात्तेषाम् , अथवोपलक्षणं चैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-संसार' इत्यादि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीयन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीत्येतद्दर्शयति-'सम्बुध्यमानानां' यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, छद्मस्थेन त्वज्ञात
अनुक्रम [१४४]
~80~