________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [१२०],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१२०
CLEARNA
दीप
करिष्यतीत्यादि पूजनं, तदेवमर्थ कर्मोपचिनोति । किं च-'जसि एगे'इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके राग-1 द्वषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः ॥ एतद्विपरीतं त्वाह
सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चइ
(१२०) तिबेमि ॥ तृतीय उद्देशो ३-३॥ सहितो-ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् 'नो झंझाए'सि नो व्याकुलितमतिर्भवेत्, तदपनयनाय नोद्यच्छेद् , इष्टविषयावाप्तौ रागझझाऽनिष्टावाप्तौ च द्वेषझञ्झेति, तामुभयप्र-15 कारामपि व्याकुलतां परित्यजेदिति भावः । किं च-पासिम' मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्र यावत् तमि
ममर्थ पश्य-परिच्छिन्द्धि कर्त्तव्याकर्त्तव्यतया विवेकेनावधारय, कोऽसौ ?-द्रव्यभूतो-मुक्तिगमनयोग्यः साधुरित्यर्थः, है एवम्भूतश्च के गुणमवामोति ?-आलोक्यत इत्यालोकः, कर्मणि पत्र, लोके चतुर्दशरज्वात्मके आलोको लोकालोक
स्तस्य प्रपश्चः-पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय(यादि) वेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्य, तदेवम्भूतात्मपश्चान्मुच्यते-चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीतियावद् । इतिः परिसमाप्ती, बचीमीति पूर्ववत् ।। इति शीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्ता ॥
अनुक्रम [१३३]
~544