________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३२], नियुक्ति: [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३२]
दीप अनुक्रम [४६६]
जिय अदुवा आगओ अदुवा नो आगो अदुवा एछ अदुवा नो एइ अदुवा एहिर अदुवा नो एहिइ इत्यवि आगए इस्थवि नो आगए इत्थवि पद इत्थवि नो एति इत्यवि एहिति इत्थवि नो एहिति ।। अणुधीइ निहाभासी समियाए संजए भासं भासिज्जा, तंजहा-एगवयणं १ दुवयणं २ बहुव० ३ इथि० ४ पुरि० ५ नपुंसगवयणं ६ अझस्थव० ७ उवणीयवयर्ण ८ अवणीयवयणं ९ उवणीयभवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडप्पन्नव० १३ अणागयव०१४ पञ्चक्खवयणं ९५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयर्ण वइजा जाव परुक्खवयणं वइस्सामीति परुक्षवयणं वइजा, इत्थी वेस पुरिसो वेस नपुंसगं वेस एवं वा चेयं अन्नं चा चेयं अणुवीइ निवाभासी समियाए संजए भासं भासिज्जा, इचेयाई आययणाई उवातिकम्म । अह मिक्खू जाणिजा चत्तारि भासजायाई, तंजहा-सच्चमेगं पढर्म भासज्जायं १ बीयं मोसं २ तईयं सचामोसं ३ जं नेव सर्च नेव मोसं नेव सचामोसं असच्चामोसं नाम तं चउत्थं भासजायं ४ ॥ से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सब्चे ते एयाणि चेव चत्तारि भासनायाई भासिंसु वा भासंति वा भासिस्संति वा पन्नविंसु वा ३, सव्वाई च णं एयाई अचित्ताणि वण्णमंताणि गंधमंताणि
रसमंताणि फासमंताणि चओवचइयाई विप्परिणामधम्माइं भवतीति अक्खायाई । (सू० १३२) स भावभिक्षुः 'इमान्' इत्यन्तःकरणनिष्पन्नान, इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान् वाच्याचारा वागाचाराः-वाग्ख्यापारास्तान् श्रुत्वा, तथा 'निशम्य' ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तत्र याद्दण्भूता भाषा न भापितन्येति तत्तावद्दर्शयति-'इमान्' वक्ष्यमाणान् 'अनाचारान्' साधूनामभाषणयोग्यान पूर्व
~486~