SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३१...], नियुक्ति : [३१३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३१] दीप श्रीआचा- व्याणि समश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानि कर्णशष्कुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि | श्रुतस्कं०२ राजवृत्तिःहा द्रव्यतः क्षेत्रतोऽसख्येयप्रदेशावगाढानि कालत एकद्वियादियावदसइख्येयसमयस्थितिकानि भावतो वर्णगन्धरस- चूलिका १ शीस्प र्शवन्ति तानि चैर्वभूतानि ग्रहणजातमित्युच्यन्ते ४ । उक्त द्रव्यजातं, क्षेत्रादिजातं तु सष्टत्वान्नियुक्तिकारेण नोक्त, भाषा तश्चैवंभूत-यस्मिन् क्षेत्रे भाषाजातं व्यावयेते यावन्मानं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम् , एवं काल जातमपि, भाव | उद्देशः १ ॥३८५॥ जातं तु तान्येवोत्पत्तिपर्यवान्तरमहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारो द्रव्यभापाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इतिकृत्वा भावभाषाजातेनाप्यधिकार इति ।। उद्देशार्थाधिकारार्थमाहसब्वेवि य वयणविसोहिकारगा तहवि अस्थि उ विसेसो । वयणविभत्ती पढमे उष्पत्ती बजणा बीए ॥३१४॥ | यद्यपि द्वावप्युदेशको वचनविशुद्धिकारको तथाऽप्यस्ति विशेषः, स चाय-प्रथमोद्देशके वचनस्य विभक्तिः वचनविभक्तिः-एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैर्वभूतमिति व्यावय॑ते, द्वितीयोद्देशके तूत्पत्तिः-कोधाद्युत्पत्तियथा न भवति तथा भाषितव्यम् । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू वा २ इमाई व्यायाराई सुच्चा निसम्म इमाई अणायाराई अणारियपुबाई जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा० जे मायाए वा जे लोभा वा वायं विचंति जाणओ वा फरुसं वयंति अजाणो वा फ० सव्यं चेय PM ॥३८५॥ सावज वजिज्जा विवेगमायाए, धुर्व चेयं जाणिज्जा अधुर्व चेयं जाणिजा असणं वा ४ लभिय नो लभिय भुंजिय नो भु अनक्रम | प्रथम चूलिकाया: चतुर्थ-अध्ययनं “भाषाजात”, प्रथम-उद्देशक: आरब्ध: ~485
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy